Declension table of ?ardhasama

Deva

NeuterSingularDualPlural
Nominativeardhasamam ardhasame ardhasamāni
Vocativeardhasama ardhasame ardhasamāni
Accusativeardhasamam ardhasame ardhasamāni
Instrumentalardhasamena ardhasamābhyām ardhasamaiḥ
Dativeardhasamāya ardhasamābhyām ardhasamebhyaḥ
Ablativeardhasamāt ardhasamābhyām ardhasamebhyaḥ
Genitiveardhasamasya ardhasamayoḥ ardhasamānām
Locativeardhasame ardhasamayoḥ ardhasameṣu

Compound ardhasama -

Adverb -ardhasamam -ardhasamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria