सुबन्तावली ?अर्धसम

Roma

नपुंसकम्एकद्विबहु
प्रथमाअर्धसमम् अर्धसमे अर्धसमानि
सम्बोधनम्अर्धसम अर्धसमे अर्धसमानि
द्वितीयाअर्धसमम् अर्धसमे अर्धसमानि
तृतीयाअर्धसमेन अर्धसमाभ्याम् अर्धसमैः
चतुर्थीअर्धसमाय अर्धसमाभ्याम् अर्धसमेभ्यः
पञ्चमीअर्धसमात् अर्धसमाभ्याम् अर्धसमेभ्यः
षष्ठीअर्धसमस्य अर्धसमयोः अर्धसमानाम्
सप्तमीअर्धसमे अर्धसमयोः अर्धसमेषु

समास अर्धसम

अव्यय ॰अर्धसमम् ॰अर्धसमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria