Declension table of ardharcādi

Deva

NeuterSingularDualPlural
Nominativeardharcādi ardharcādinī ardharcādīni
Vocativeardharcādi ardharcādinī ardharcādīni
Accusativeardharcādi ardharcādinī ardharcādīni
Instrumentalardharcādinā ardharcādibhyām ardharcādibhiḥ
Dativeardharcādine ardharcādibhyām ardharcādibhyaḥ
Ablativeardharcādinaḥ ardharcādibhyām ardharcādibhyaḥ
Genitiveardharcādinaḥ ardharcādinoḥ ardharcādīnām
Locativeardharcādini ardharcādinoḥ ardharcādiṣu

Compound ardharcādi -

Adverb -ardharcādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria