Declension table of ?ardhaphālakamata

Deva

NeuterSingularDualPlural
Nominativeardhaphālakamatam ardhaphālakamate ardhaphālakamatāni
Vocativeardhaphālakamata ardhaphālakamate ardhaphālakamatāni
Accusativeardhaphālakamatam ardhaphālakamate ardhaphālakamatāni
Instrumentalardhaphālakamatena ardhaphālakamatābhyām ardhaphālakamataiḥ
Dativeardhaphālakamatāya ardhaphālakamatābhyām ardhaphālakamatebhyaḥ
Ablativeardhaphālakamatāt ardhaphālakamatābhyām ardhaphālakamatebhyaḥ
Genitiveardhaphālakamatasya ardhaphālakamatayoḥ ardhaphālakamatānām
Locativeardhaphālakamate ardhaphālakamatayoḥ ardhaphālakamateṣu

Compound ardhaphālakamata -

Adverb -ardhaphālakamatam -ardhaphālakamatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria