सुबन्तावली ?अर्धफालकमत

Roma

नपुंसकम्एकद्विबहु
प्रथमाअर्धफालकमतम् अर्धफालकमते अर्धफालकमतानि
सम्बोधनम्अर्धफालकमत अर्धफालकमते अर्धफालकमतानि
द्वितीयाअर्धफालकमतम् अर्धफालकमते अर्धफालकमतानि
तृतीयाअर्धफालकमतेन अर्धफालकमताभ्याम् अर्धफालकमतैः
चतुर्थीअर्धफालकमताय अर्धफालकमताभ्याम् अर्धफालकमतेभ्यः
पञ्चमीअर्धफालकमतात् अर्धफालकमताभ्याम् अर्धफालकमतेभ्यः
षष्ठीअर्धफालकमतस्य अर्धफालकमतयोः अर्धफालकमतानाम्
सप्तमीअर्धफालकमते अर्धफालकमतयोः अर्धफालकमतेषु

समास अर्धफालकमत

अव्यय ॰अर्धफालकमतम् ॰अर्धफालकमतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria