Declension table of ?ardhapañcanā

Deva

FeminineSingularDualPlural
Nominativeardhapañcanā ardhapañcane ardhapañcanāḥ
Vocativeardhapañcane ardhapañcane ardhapañcanāḥ
Accusativeardhapañcanām ardhapañcane ardhapañcanāḥ
Instrumentalardhapañcanayā ardhapañcanābhyām ardhapañcanābhiḥ
Dativeardhapañcanāyai ardhapañcanābhyām ardhapañcanābhyaḥ
Ablativeardhapañcanāyāḥ ardhapañcanābhyām ardhapañcanābhyaḥ
Genitiveardhapañcanāyāḥ ardhapañcanayoḥ ardhapañcanānām
Locativeardhapañcanāyām ardhapañcanayoḥ ardhapañcanāsu

Adverb -ardhapañcanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria