सुबन्तावली ?अर्धपञ्चना

Roma

स्त्रीएकद्विबहु
प्रथमाअर्धपञ्चना अर्धपञ्चने अर्धपञ्चनाः
सम्बोधनम्अर्धपञ्चने अर्धपञ्चने अर्धपञ्चनाः
द्वितीयाअर्धपञ्चनाम् अर्धपञ्चने अर्धपञ्चनाः
तृतीयाअर्धपञ्चनया अर्धपञ्चनाभ्याम् अर्धपञ्चनाभिः
चतुर्थीअर्धपञ्चनायै अर्धपञ्चनाभ्याम् अर्धपञ्चनाभ्यः
पञ्चमीअर्धपञ्चनायाः अर्धपञ्चनाभ्याम् अर्धपञ्चनाभ्यः
षष्ठीअर्धपञ्चनायाः अर्धपञ्चनयोः अर्धपञ्चनानाम्
सप्तमीअर्धपञ्चनायाम् अर्धपञ्चनयोः अर्धपञ्चनासु

अव्यय ॰अर्धपञ्चनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria