Declension table of ?ardhapañcamakā

Deva

FeminineSingularDualPlural
Nominativeardhapañcamakā ardhapañcamake ardhapañcamakāḥ
Vocativeardhapañcamake ardhapañcamake ardhapañcamakāḥ
Accusativeardhapañcamakām ardhapañcamake ardhapañcamakāḥ
Instrumentalardhapañcamakayā ardhapañcamakābhyām ardhapañcamakābhiḥ
Dativeardhapañcamakāyai ardhapañcamakābhyām ardhapañcamakābhyaḥ
Ablativeardhapañcamakāyāḥ ardhapañcamakābhyām ardhapañcamakābhyaḥ
Genitiveardhapañcamakāyāḥ ardhapañcamakayoḥ ardhapañcamakānām
Locativeardhapañcamakāyām ardhapañcamakayoḥ ardhapañcamakāsu

Adverb -ardhapañcamakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria