सुबन्तावली ?अर्धपञ्चमका

Roma

स्त्रीएकद्विबहु
प्रथमाअर्धपञ्चमका अर्धपञ्चमके अर्धपञ्चमकाः
सम्बोधनम्अर्धपञ्चमके अर्धपञ्चमके अर्धपञ्चमकाः
द्वितीयाअर्धपञ्चमकाम् अर्धपञ्चमके अर्धपञ्चमकाः
तृतीयाअर्धपञ्चमकया अर्धपञ्चमकाभ्याम् अर्धपञ्चमकाभिः
चतुर्थीअर्धपञ्चमकायै अर्धपञ्चमकाभ्याम् अर्धपञ्चमकाभ्यः
पञ्चमीअर्धपञ्चमकायाः अर्धपञ्चमकाभ्याम् अर्धपञ्चमकाभ्यः
षष्ठीअर्धपञ्चमकायाः अर्धपञ्चमकयोः अर्धपञ्चमकानाम्
सप्तमीअर्धपञ्चमकायाम् अर्धपञ्चमकयोः अर्धपञ्चमकासु

अव्यय ॰अर्धपञ्चमकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria