Declension table of ?ardhapañcamaka

Deva

NeuterSingularDualPlural
Nominativeardhapañcamakam ardhapañcamake ardhapañcamakāni
Vocativeardhapañcamaka ardhapañcamake ardhapañcamakāni
Accusativeardhapañcamakam ardhapañcamake ardhapañcamakāni
Instrumentalardhapañcamakena ardhapañcamakābhyām ardhapañcamakaiḥ
Dativeardhapañcamakāya ardhapañcamakābhyām ardhapañcamakebhyaḥ
Ablativeardhapañcamakāt ardhapañcamakābhyām ardhapañcamakebhyaḥ
Genitiveardhapañcamakasya ardhapañcamakayoḥ ardhapañcamakānām
Locativeardhapañcamake ardhapañcamakayoḥ ardhapañcamakeṣu

Compound ardhapañcamaka -

Adverb -ardhapañcamakam -ardhapañcamakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria