Declension table of ?ardhapañcamakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ardhapañcamakam | ardhapañcamake | ardhapañcamakāni |
Vocative | ardhapañcamaka | ardhapañcamake | ardhapañcamakāni |
Accusative | ardhapañcamakam | ardhapañcamake | ardhapañcamakāni |
Instrumental | ardhapañcamakena | ardhapañcamakābhyām | ardhapañcamakaiḥ |
Dative | ardhapañcamakāya | ardhapañcamakābhyām | ardhapañcamakebhyaḥ |
Ablative | ardhapañcamakāt | ardhapañcamakābhyām | ardhapañcamakebhyaḥ |
Genitive | ardhapañcamakasya | ardhapañcamakayoḥ | ardhapañcamakānām |
Locative | ardhapañcamake | ardhapañcamakayoḥ | ardhapañcamakeṣu |