सुबन्तावली ?अर्धपञ्चमक

Roma

नपुंसकम्एकद्विबहु
प्रथमाअर्धपञ्चमकम् अर्धपञ्चमके अर्धपञ्चमकानि
सम्बोधनम्अर्धपञ्चमक अर्धपञ्चमके अर्धपञ्चमकानि
द्वितीयाअर्धपञ्चमकम् अर्धपञ्चमके अर्धपञ्चमकानि
तृतीयाअर्धपञ्चमकेन अर्धपञ्चमकाभ्याम् अर्धपञ्चमकैः
चतुर्थीअर्धपञ्चमकाय अर्धपञ्चमकाभ्याम् अर्धपञ्चमकेभ्यः
पञ्चमीअर्धपञ्चमकात् अर्धपञ्चमकाभ्याम् अर्धपञ्चमकेभ्यः
षष्ठीअर्धपञ्चमकस्य अर्धपञ्चमकयोः अर्धपञ्चमकानाम्
सप्तमीअर्धपञ्चमके अर्धपञ्चमकयोः अर्धपञ्चमकेषु

समास अर्धपञ्चमक

अव्यय ॰अर्धपञ्चमकम् ॰अर्धपञ्चमकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria