Declension table of ?ardhapañcamā

Deva

FeminineSingularDualPlural
Nominativeardhapañcamā ardhapañcame ardhapañcamāḥ
Vocativeardhapañcame ardhapañcame ardhapañcamāḥ
Accusativeardhapañcamām ardhapañcame ardhapañcamāḥ
Instrumentalardhapañcamayā ardhapañcamābhyām ardhapañcamābhiḥ
Dativeardhapañcamāyai ardhapañcamābhyām ardhapañcamābhyaḥ
Ablativeardhapañcamāyāḥ ardhapañcamābhyām ardhapañcamābhyaḥ
Genitiveardhapañcamāyāḥ ardhapañcamayoḥ ardhapañcamānām
Locativeardhapañcamāyām ardhapañcamayoḥ ardhapañcamāsu

Adverb -ardhapañcamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria