सुबन्तावली ?अर्धपञ्चमा

Roma

स्त्रीएकद्विबहु
प्रथमाअर्धपञ्चमा अर्धपञ्चमे अर्धपञ्चमाः
सम्बोधनम्अर्धपञ्चमे अर्धपञ्चमे अर्धपञ्चमाः
द्वितीयाअर्धपञ्चमाम् अर्धपञ्चमे अर्धपञ्चमाः
तृतीयाअर्धपञ्चमया अर्धपञ्चमाभ्याम् अर्धपञ्चमाभिः
चतुर्थीअर्धपञ्चमायै अर्धपञ्चमाभ्याम् अर्धपञ्चमाभ्यः
पञ्चमीअर्धपञ्चमायाः अर्धपञ्चमाभ्याम् अर्धपञ्चमाभ्यः
षष्ठीअर्धपञ्चमायाः अर्धपञ्चमयोः अर्धपञ्चमानाम्
सप्तमीअर्धपञ्चमायाम् अर्धपञ्चमयोः अर्धपञ्चमासु

अव्यय ॰अर्धपञ्चमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria