Declension table of ?ardhapañcadaśā

Deva

FeminineSingularDualPlural
Nominativeardhapañcadaśā ardhapañcadaśe ardhapañcadaśāḥ
Vocativeardhapañcadaśe ardhapañcadaśe ardhapañcadaśāḥ
Accusativeardhapañcadaśām ardhapañcadaśe ardhapañcadaśāḥ
Instrumentalardhapañcadaśayā ardhapañcadaśābhyām ardhapañcadaśābhiḥ
Dativeardhapañcadaśāyai ardhapañcadaśābhyām ardhapañcadaśābhyaḥ
Ablativeardhapañcadaśāyāḥ ardhapañcadaśābhyām ardhapañcadaśābhyaḥ
Genitiveardhapañcadaśāyāḥ ardhapañcadaśayoḥ ardhapañcadaśānām
Locativeardhapañcadaśāyām ardhapañcadaśayoḥ ardhapañcadaśāsu

Adverb -ardhapañcadaśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria