सुबन्तावली ?अर्धपञ्चदशा

Roma

स्त्रीएकद्विबहु
प्रथमाअर्धपञ्चदशा अर्धपञ्चदशे अर्धपञ्चदशाः
सम्बोधनम्अर्धपञ्चदशे अर्धपञ्चदशे अर्धपञ्चदशाः
द्वितीयाअर्धपञ्चदशाम् अर्धपञ्चदशे अर्धपञ्चदशाः
तृतीयाअर्धपञ्चदशया अर्धपञ्चदशाभ्याम् अर्धपञ्चदशाभिः
चतुर्थीअर्धपञ्चदशायै अर्धपञ्चदशाभ्याम् अर्धपञ्चदशाभ्यः
पञ्चमीअर्धपञ्चदशायाः अर्धपञ्चदशाभ्याम् अर्धपञ्चदशाभ्यः
षष्ठीअर्धपञ्चदशायाः अर्धपञ्चदशयोः अर्धपञ्चदशानाम्
सप्तमीअर्धपञ्चदशायाम् अर्धपञ्चदशयोः अर्धपञ्चदशासु

अव्यय ॰अर्धपञ्चदशम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria