Declension table of ?ardhapañcadaśa

Deva

NeuterSingularDualPlural
Nominativeardhapañcadaśam ardhapañcadaśe ardhapañcadaśāni
Vocativeardhapañcadaśa ardhapañcadaśe ardhapañcadaśāni
Accusativeardhapañcadaśam ardhapañcadaśe ardhapañcadaśāni
Instrumentalardhapañcadaśena ardhapañcadaśābhyām ardhapañcadaśaiḥ
Dativeardhapañcadaśāya ardhapañcadaśābhyām ardhapañcadaśebhyaḥ
Ablativeardhapañcadaśāt ardhapañcadaśābhyām ardhapañcadaśebhyaḥ
Genitiveardhapañcadaśasya ardhapañcadaśayoḥ ardhapañcadaśānām
Locativeardhapañcadaśe ardhapañcadaśayoḥ ardhapañcadaśeṣu

Compound ardhapañcadaśa -

Adverb -ardhapañcadaśam -ardhapañcadaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria