सुबन्तावली ?अर्धपञ्चदश

Roma

नपुंसकम्एकद्विबहु
प्रथमाअर्धपञ्चदशम् अर्धपञ्चदशे अर्धपञ्चदशानि
सम्बोधनम्अर्धपञ्चदश अर्धपञ्चदशे अर्धपञ्चदशानि
द्वितीयाअर्धपञ्चदशम् अर्धपञ्चदशे अर्धपञ्चदशानि
तृतीयाअर्धपञ्चदशेन अर्धपञ्चदशाभ्याम् अर्धपञ्चदशैः
चतुर्थीअर्धपञ्चदशाय अर्धपञ्चदशाभ्याम् अर्धपञ्चदशेभ्यः
पञ्चमीअर्धपञ्चदशात् अर्धपञ्चदशाभ्याम् अर्धपञ्चदशेभ्यः
षष्ठीअर्धपञ्चदशस्य अर्धपञ्चदशयोः अर्धपञ्चदशानाम्
सप्तमीअर्धपञ्चदशे अर्धपञ्चदशयोः अर्धपञ्चदशेषु

समास अर्धपञ्चदश

अव्यय ॰अर्धपञ्चदशम् ॰अर्धपञ्चदशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria