Declension table of ardhanārīśvara

Deva

MasculineSingularDualPlural
Nominativeardhanārīśvaraḥ ardhanārīśvarau ardhanārīśvarāḥ
Vocativeardhanārīśvara ardhanārīśvarau ardhanārīśvarāḥ
Accusativeardhanārīśvaram ardhanārīśvarau ardhanārīśvarān
Instrumentalardhanārīśvareṇa ardhanārīśvarābhyām ardhanārīśvaraiḥ ardhanārīśvarebhiḥ
Dativeardhanārīśvarāya ardhanārīśvarābhyām ardhanārīśvarebhyaḥ
Ablativeardhanārīśvarāt ardhanārīśvarābhyām ardhanārīśvarebhyaḥ
Genitiveardhanārīśvarasya ardhanārīśvarayoḥ ardhanārīśvarāṇām
Locativeardhanārīśvare ardhanārīśvarayoḥ ardhanārīśvareṣu

Compound ardhanārīśvara -

Adverb -ardhanārīśvaram -ardhanārīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria