Declension table of ?ardhakaghātin

Deva

MasculineSingularDualPlural
Nominativeardhakaghātī ardhakaghātinau ardhakaghātinaḥ
Vocativeardhakaghātin ardhakaghātinau ardhakaghātinaḥ
Accusativeardhakaghātinam ardhakaghātinau ardhakaghātinaḥ
Instrumentalardhakaghātinā ardhakaghātibhyām ardhakaghātibhiḥ
Dativeardhakaghātine ardhakaghātibhyām ardhakaghātibhyaḥ
Ablativeardhakaghātinaḥ ardhakaghātibhyām ardhakaghātibhyaḥ
Genitiveardhakaghātinaḥ ardhakaghātinoḥ ardhakaghātinām
Locativeardhakaghātini ardhakaghātinoḥ ardhakaghātiṣu

Compound ardhakaghāti -

Adverb -ardhakaghāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria