Declension table of ?ardhakaghātinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ardhakaghātī | ardhakaghātinau | ardhakaghātinaḥ |
Vocative | ardhakaghātin | ardhakaghātinau | ardhakaghātinaḥ |
Accusative | ardhakaghātinam | ardhakaghātinau | ardhakaghātinaḥ |
Instrumental | ardhakaghātinā | ardhakaghātibhyām | ardhakaghātibhiḥ |
Dative | ardhakaghātine | ardhakaghātibhyām | ardhakaghātibhyaḥ |
Ablative | ardhakaghātinaḥ | ardhakaghātibhyām | ardhakaghātibhyaḥ |
Genitive | ardhakaghātinaḥ | ardhakaghātinoḥ | ardhakaghātinām |
Locative | ardhakaghātini | ardhakaghātinoḥ | ardhakaghātiṣu |