सुबन्तावली ?अर्धकघातिन्

Roma

पुमान्एकद्विबहु
प्रथमाअर्धकघाती अर्धकघातिनौ अर्धकघातिनः
सम्बोधनम्अर्धकघातिन् अर्धकघातिनौ अर्धकघातिनः
द्वितीयाअर्धकघातिनम् अर्धकघातिनौ अर्धकघातिनः
तृतीयाअर्धकघातिना अर्धकघातिभ्याम् अर्धकघातिभिः
चतुर्थीअर्धकघातिने अर्धकघातिभ्याम् अर्धकघातिभ्यः
पञ्चमीअर्धकघातिनः अर्धकघातिभ्याम् अर्धकघातिभ्यः
षष्ठीअर्धकघातिनः अर्धकघातिनोः अर्धकघातिनाम्
सप्तमीअर्धकघातिनि अर्धकघातिनोः अर्धकघातिषु

समास अर्धकघाति

अव्यय ॰अर्धकघाति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria