Declension table of ?ardhadrauṇika

Deva

MasculineSingularDualPlural
Nominativeardhadrauṇikaḥ ardhadrauṇikau ardhadrauṇikāḥ
Vocativeardhadrauṇika ardhadrauṇikau ardhadrauṇikāḥ
Accusativeardhadrauṇikam ardhadrauṇikau ardhadrauṇikān
Instrumentalardhadrauṇikena ardhadrauṇikābhyām ardhadrauṇikaiḥ ardhadrauṇikebhiḥ
Dativeardhadrauṇikāya ardhadrauṇikābhyām ardhadrauṇikebhyaḥ
Ablativeardhadrauṇikāt ardhadrauṇikābhyām ardhadrauṇikebhyaḥ
Genitiveardhadrauṇikasya ardhadrauṇikayoḥ ardhadrauṇikānām
Locativeardhadrauṇike ardhadrauṇikayoḥ ardhadrauṇikeṣu

Compound ardhadrauṇika -

Adverb -ardhadrauṇikam -ardhadrauṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria