सुबन्तावली ?अर्धद्रौणिक

Roma

पुमान्एकद्विबहु
प्रथमाअर्धद्रौणिकः अर्धद्रौणिकौ अर्धद्रौणिकाः
सम्बोधनम्अर्धद्रौणिक अर्धद्रौणिकौ अर्धद्रौणिकाः
द्वितीयाअर्धद्रौणिकम् अर्धद्रौणिकौ अर्धद्रौणिकान्
तृतीयाअर्धद्रौणिकेन अर्धद्रौणिकाभ्याम् अर्धद्रौणिकैः अर्धद्रौणिकेभिः
चतुर्थीअर्धद्रौणिकाय अर्धद्रौणिकाभ्याम् अर्धद्रौणिकेभ्यः
पञ्चमीअर्धद्रौणिकात् अर्धद्रौणिकाभ्याम् अर्धद्रौणिकेभ्यः
षष्ठीअर्धद्रौणिकस्य अर्धद्रौणिकयोः अर्धद्रौणिकानाम्
सप्तमीअर्धद्रौणिके अर्धद्रौणिकयोः अर्धद्रौणिकेषु

समास अर्धद्रौणिक

अव्यय ॰अर्धद्रौणिकम् ॰अर्धद्रौणिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria