Declension table of ?ardhacaturthā

Deva

FeminineSingularDualPlural
Nominativeardhacaturthā ardhacaturthe ardhacaturthāḥ
Vocativeardhacaturthe ardhacaturthe ardhacaturthāḥ
Accusativeardhacaturthām ardhacaturthe ardhacaturthāḥ
Instrumentalardhacaturthayā ardhacaturthābhyām ardhacaturthābhiḥ
Dativeardhacaturthāyai ardhacaturthābhyām ardhacaturthābhyaḥ
Ablativeardhacaturthāyāḥ ardhacaturthābhyām ardhacaturthābhyaḥ
Genitiveardhacaturthāyāḥ ardhacaturthayoḥ ardhacaturthānām
Locativeardhacaturthāyām ardhacaturthayoḥ ardhacaturthāsu

Adverb -ardhacaturtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria