सुबन्तावली ?अर्धचतुर्था

Roma

स्त्रीएकद्विबहु
प्रथमाअर्धचतुर्था अर्धचतुर्थे अर्धचतुर्थाः
सम्बोधनम्अर्धचतुर्थे अर्धचतुर्थे अर्धचतुर्थाः
द्वितीयाअर्धचतुर्थाम् अर्धचतुर्थे अर्धचतुर्थाः
तृतीयाअर्धचतुर्थया अर्धचतुर्थाभ्याम् अर्धचतुर्थाभिः
चतुर्थीअर्धचतुर्थायै अर्धचतुर्थाभ्याम् अर्धचतुर्थाभ्यः
पञ्चमीअर्धचतुर्थायाः अर्धचतुर्थाभ्याम् अर्धचतुर्थाभ्यः
षष्ठीअर्धचतुर्थायाः अर्धचतुर्थयोः अर्धचतुर्थानाम्
सप्तमीअर्धचतुर्थायाम् अर्धचतुर्थयोः अर्धचतुर्थासु

अव्यय ॰अर्धचतुर्थम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria