Declension table of ?ardhacaturtha

Deva

MasculineSingularDualPlural
Nominativeardhacaturthaḥ ardhacaturthau ardhacaturthāḥ
Vocativeardhacaturtha ardhacaturthau ardhacaturthāḥ
Accusativeardhacaturtham ardhacaturthau ardhacaturthān
Instrumentalardhacaturthena ardhacaturthābhyām ardhacaturthaiḥ ardhacaturthebhiḥ
Dativeardhacaturthāya ardhacaturthābhyām ardhacaturthebhyaḥ
Ablativeardhacaturthāt ardhacaturthābhyām ardhacaturthebhyaḥ
Genitiveardhacaturthasya ardhacaturthayoḥ ardhacaturthānām
Locativeardhacaturthe ardhacaturthayoḥ ardhacaturtheṣu

Compound ardhacaturtha -

Adverb -ardhacaturtham -ardhacaturthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria