सुबन्तावली ?अर्धचतुर्थ

Roma

पुमान्एकद्विबहु
प्रथमाअर्धचतुर्थः अर्धचतुर्थौ अर्धचतुर्थाः
सम्बोधनम्अर्धचतुर्थ अर्धचतुर्थौ अर्धचतुर्थाः
द्वितीयाअर्धचतुर्थम् अर्धचतुर्थौ अर्धचतुर्थान्
तृतीयाअर्धचतुर्थेन अर्धचतुर्थाभ्याम् अर्धचतुर्थैः अर्धचतुर्थेभिः
चतुर्थीअर्धचतुर्थाय अर्धचतुर्थाभ्याम् अर्धचतुर्थेभ्यः
पञ्चमीअर्धचतुर्थात् अर्धचतुर्थाभ्याम् अर्धचतुर्थेभ्यः
षष्ठीअर्धचतुर्थस्य अर्धचतुर्थयोः अर्धचतुर्थानाम्
सप्तमीअर्धचतुर्थे अर्धचतुर्थयोः अर्धचतुर्थेषु

समास अर्धचतुर्थ

अव्यय ॰अर्धचतुर्थम् ॰अर्धचतुर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria