Declension table of ?ardhacandrabhāgiṇī

Deva

FeminineSingularDualPlural
Nominativeardhacandrabhāgiṇī ardhacandrabhāgiṇyau ardhacandrabhāgiṇyaḥ
Vocativeardhacandrabhāgiṇi ardhacandrabhāgiṇyau ardhacandrabhāgiṇyaḥ
Accusativeardhacandrabhāgiṇīm ardhacandrabhāgiṇyau ardhacandrabhāgiṇīḥ
Instrumentalardhacandrabhāgiṇyā ardhacandrabhāgiṇībhyām ardhacandrabhāgiṇībhiḥ
Dativeardhacandrabhāgiṇyai ardhacandrabhāgiṇībhyām ardhacandrabhāgiṇībhyaḥ
Ablativeardhacandrabhāgiṇyāḥ ardhacandrabhāgiṇībhyām ardhacandrabhāgiṇībhyaḥ
Genitiveardhacandrabhāgiṇyāḥ ardhacandrabhāgiṇyoḥ ardhacandrabhāgiṇīnām
Locativeardhacandrabhāgiṇyām ardhacandrabhāgiṇyoḥ ardhacandrabhāgiṇīṣu

Compound ardhacandrabhāgiṇi - ardhacandrabhāgiṇī -

Adverb -ardhacandrabhāgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria