Declension table of ?ardhacandrabhāgiṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ardhacandrabhāgiṇī | ardhacandrabhāgiṇyau | ardhacandrabhāgiṇyaḥ |
Vocative | ardhacandrabhāgiṇi | ardhacandrabhāgiṇyau | ardhacandrabhāgiṇyaḥ |
Accusative | ardhacandrabhāgiṇīm | ardhacandrabhāgiṇyau | ardhacandrabhāgiṇīḥ |
Instrumental | ardhacandrabhāgiṇyā | ardhacandrabhāgiṇībhyām | ardhacandrabhāgiṇībhiḥ |
Dative | ardhacandrabhāgiṇyai | ardhacandrabhāgiṇībhyām | ardhacandrabhāgiṇībhyaḥ |
Ablative | ardhacandrabhāgiṇyāḥ | ardhacandrabhāgiṇībhyām | ardhacandrabhāgiṇībhyaḥ |
Genitive | ardhacandrabhāgiṇyāḥ | ardhacandrabhāgiṇyoḥ | ardhacandrabhāgiṇīnām |
Locative | ardhacandrabhāgiṇyām | ardhacandrabhāgiṇyoḥ | ardhacandrabhāgiṇīṣu |