सुबन्तावली ?अर्धचन्द्रभागिणी

Roma

स्त्रीएकद्विबहु
प्रथमाअर्धचन्द्रभागिणी अर्धचन्द्रभागिण्यौ अर्धचन्द्रभागिण्यः
सम्बोधनम्अर्धचन्द्रभागिणि अर्धचन्द्रभागिण्यौ अर्धचन्द्रभागिण्यः
द्वितीयाअर्धचन्द्रभागिणीम् अर्धचन्द्रभागिण्यौ अर्धचन्द्रभागिणीः
तृतीयाअर्धचन्द्रभागिण्या अर्धचन्द्रभागिणीभ्याम् अर्धचन्द्रभागिणीभिः
चतुर्थीअर्धचन्द्रभागिण्यै अर्धचन्द्रभागिणीभ्याम् अर्धचन्द्रभागिणीभ्यः
पञ्चमीअर्धचन्द्रभागिण्याः अर्धचन्द्रभागिणीभ्याम् अर्धचन्द्रभागिणीभ्यः
षष्ठीअर्धचन्द्रभागिण्याः अर्धचन्द्रभागिण्योः अर्धचन्द्रभागिणीनाम्
सप्तमीअर्धचन्द्रभागिण्याम् अर्धचन्द्रभागिण्योः अर्धचन्द्रभागिणीषु

समास अर्धचन्द्रभागिणि अर्धचन्द्रभागिणी

अव्यय ॰अर्धचन्द्रभागिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria