Declension table of ?ardhacakravartin

Deva

MasculineSingularDualPlural
Nominativeardhacakravartī ardhacakravartinau ardhacakravartinaḥ
Vocativeardhacakravartin ardhacakravartinau ardhacakravartinaḥ
Accusativeardhacakravartinam ardhacakravartinau ardhacakravartinaḥ
Instrumentalardhacakravartinā ardhacakravartibhyām ardhacakravartibhiḥ
Dativeardhacakravartine ardhacakravartibhyām ardhacakravartibhyaḥ
Ablativeardhacakravartinaḥ ardhacakravartibhyām ardhacakravartibhyaḥ
Genitiveardhacakravartinaḥ ardhacakravartinoḥ ardhacakravartinām
Locativeardhacakravartini ardhacakravartinoḥ ardhacakravartiṣu

Compound ardhacakravarti -

Adverb -ardhacakravarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria