सुबन्तावली ?अर्धचक्रवर्तिन्

Roma

पुमान्एकद्विबहु
प्रथमाअर्धचक्रवर्ती अर्धचक्रवर्तिनौ अर्धचक्रवर्तिनः
सम्बोधनम्अर्धचक्रवर्तिन् अर्धचक्रवर्तिनौ अर्धचक्रवर्तिनः
द्वितीयाअर्धचक्रवर्तिनम् अर्धचक्रवर्तिनौ अर्धचक्रवर्तिनः
तृतीयाअर्धचक्रवर्तिना अर्धचक्रवर्तिभ्याम् अर्धचक्रवर्तिभिः
चतुर्थीअर्धचक्रवर्तिने अर्धचक्रवर्तिभ्याम् अर्धचक्रवर्तिभ्यः
पञ्चमीअर्धचक्रवर्तिनः अर्धचक्रवर्तिभ्याम् अर्धचक्रवर्तिभ्यः
षष्ठीअर्धचक्रवर्तिनः अर्धचक्रवर्तिनोः अर्धचक्रवर्तिनाम्
सप्तमीअर्धचक्रवर्तिनि अर्धचक्रवर्तिनोः अर्धचक्रवर्तिषु

समास अर्धचक्रवर्ति

अव्यय ॰अर्धचक्रवर्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria