Declension table of ?ardhārdhabhāga

Deva

MasculineSingularDualPlural
Nominativeardhārdhabhāgaḥ ardhārdhabhāgau ardhārdhabhāgāḥ
Vocativeardhārdhabhāga ardhārdhabhāgau ardhārdhabhāgāḥ
Accusativeardhārdhabhāgam ardhārdhabhāgau ardhārdhabhāgān
Instrumentalardhārdhabhāgena ardhārdhabhāgābhyām ardhārdhabhāgaiḥ ardhārdhabhāgebhiḥ
Dativeardhārdhabhāgāya ardhārdhabhāgābhyām ardhārdhabhāgebhyaḥ
Ablativeardhārdhabhāgāt ardhārdhabhāgābhyām ardhārdhabhāgebhyaḥ
Genitiveardhārdhabhāgasya ardhārdhabhāgayoḥ ardhārdhabhāgānām
Locativeardhārdhabhāge ardhārdhabhāgayoḥ ardhārdhabhāgeṣu

Compound ardhārdhabhāga -

Adverb -ardhārdhabhāgam -ardhārdhabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria