सुबन्तावली ?अर्धार्धभाग

Roma

पुमान्एकद्विबहु
प्रथमाअर्धार्धभागः अर्धार्धभागौ अर्धार्धभागाः
सम्बोधनम्अर्धार्धभाग अर्धार्धभागौ अर्धार्धभागाः
द्वितीयाअर्धार्धभागम् अर्धार्धभागौ अर्धार्धभागान्
तृतीयाअर्धार्धभागेन अर्धार्धभागाभ्याम् अर्धार्धभागैः अर्धार्धभागेभिः
चतुर्थीअर्धार्धभागाय अर्धार्धभागाभ्याम् अर्धार्धभागेभ्यः
पञ्चमीअर्धार्धभागात् अर्धार्धभागाभ्याम् अर्धार्धभागेभ्यः
षष्ठीअर्धार्धभागस्य अर्धार्धभागयोः अर्धार्धभागानाम्
सप्तमीअर्धार्धभागे अर्धार्धभागयोः अर्धार्धभागेषु

समास अर्धार्धभाग

अव्यय ॰अर्धार्धभागम् ॰अर्धार्धभागात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria