Declension table of ardhāntaraikapadatā

Deva

FeminineSingularDualPlural
Nominativeardhāntaraikapadatā ardhāntaraikapadate ardhāntaraikapadatāḥ
Vocativeardhāntaraikapadate ardhāntaraikapadate ardhāntaraikapadatāḥ
Accusativeardhāntaraikapadatām ardhāntaraikapadate ardhāntaraikapadatāḥ
Instrumentalardhāntaraikapadatayā ardhāntaraikapadatābhyām ardhāntaraikapadatābhiḥ
Dativeardhāntaraikapadatāyai ardhāntaraikapadatābhyām ardhāntaraikapadatābhyaḥ
Ablativeardhāntaraikapadatāyāḥ ardhāntaraikapadatābhyām ardhāntaraikapadatābhyaḥ
Genitiveardhāntaraikapadatāyāḥ ardhāntaraikapadatayoḥ ardhāntaraikapadatānām
Locativeardhāntaraikapadatāyām ardhāntaraikapadatayoḥ ardhāntaraikapadatāsu

Adverb -ardhāntaraikapadatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria