Declension table of ?ardhaṣaṣṭha

Deva

NeuterSingularDualPlural
Nominativeardhaṣaṣṭham ardhaṣaṣṭhe ardhaṣaṣṭhāni
Vocativeardhaṣaṣṭha ardhaṣaṣṭhe ardhaṣaṣṭhāni
Accusativeardhaṣaṣṭham ardhaṣaṣṭhe ardhaṣaṣṭhāni
Instrumentalardhaṣaṣṭhena ardhaṣaṣṭhābhyām ardhaṣaṣṭhaiḥ
Dativeardhaṣaṣṭhāya ardhaṣaṣṭhābhyām ardhaṣaṣṭhebhyaḥ
Ablativeardhaṣaṣṭhāt ardhaṣaṣṭhābhyām ardhaṣaṣṭhebhyaḥ
Genitiveardhaṣaṣṭhasya ardhaṣaṣṭhayoḥ ardhaṣaṣṭhānām
Locativeardhaṣaṣṭhe ardhaṣaṣṭhayoḥ ardhaṣaṣṭheṣu

Compound ardhaṣaṣṭha -

Adverb -ardhaṣaṣṭham -ardhaṣaṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria