सुबन्तावली ?अर्धषष्ठ

Roma

नपुंसकम्एकद्विबहु
प्रथमाअर्धषष्ठम् अर्धषष्ठे अर्धषष्ठानि
सम्बोधनम्अर्धषष्ठ अर्धषष्ठे अर्धषष्ठानि
द्वितीयाअर्धषष्ठम् अर्धषष्ठे अर्धषष्ठानि
तृतीयाअर्धषष्ठेन अर्धषष्ठाभ्याम् अर्धषष्ठैः
चतुर्थीअर्धषष्ठाय अर्धषष्ठाभ्याम् अर्धषष्ठेभ्यः
पञ्चमीअर्धषष्ठात् अर्धषष्ठाभ्याम् अर्धषष्ठेभ्यः
षष्ठीअर्धषष्ठस्य अर्धषष्ठयोः अर्धषष्ठानाम्
सप्तमीअर्धषष्ठे अर्धषष्ठयोः अर्धषष्ठेषु

समास अर्धषष्ठ

अव्यय ॰अर्धषष्ठम् ॰अर्धषष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria