Declension table of arbhaka

Deva

NeuterSingularDualPlural
Nominativearbhakam arbhake arbhakāṇi
Vocativearbhaka arbhake arbhakāṇi
Accusativearbhakam arbhake arbhakāṇi
Instrumentalarbhakeṇa arbhakābhyām arbhakaiḥ
Dativearbhakāya arbhakābhyām arbhakebhyaḥ
Ablativearbhakāt arbhakābhyām arbhakebhyaḥ
Genitivearbhakasya arbhakayoḥ arbhakāṇām
Locativearbhake arbhakayoḥ arbhakeṣu

Compound arbhaka -

Adverb -arbhakam -arbhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria