Declension table of aravinda

Deva

MasculineSingularDualPlural
Nominativearavindaḥ aravindau aravindāḥ
Vocativearavinda aravindau aravindāḥ
Accusativearavindam aravindau aravindān
Instrumentalaravindena aravindābhyām aravindaiḥ aravindebhiḥ
Dativearavindāya aravindābhyām aravindebhyaḥ
Ablativearavindāt aravindābhyām aravindebhyaḥ
Genitivearavindasya aravindayoḥ aravindānām
Locativearavinde aravindayoḥ aravindeṣu

Compound aravinda -

Adverb -aravindam -aravindāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria