Declension table of ?arālapakṣmanayanā

Deva

FeminineSingularDualPlural
Nominativearālapakṣmanayanā arālapakṣmanayane arālapakṣmanayanāḥ
Vocativearālapakṣmanayane arālapakṣmanayane arālapakṣmanayanāḥ
Accusativearālapakṣmanayanām arālapakṣmanayane arālapakṣmanayanāḥ
Instrumentalarālapakṣmanayanayā arālapakṣmanayanābhyām arālapakṣmanayanābhiḥ
Dativearālapakṣmanayanāyai arālapakṣmanayanābhyām arālapakṣmanayanābhyaḥ
Ablativearālapakṣmanayanāyāḥ arālapakṣmanayanābhyām arālapakṣmanayanābhyaḥ
Genitivearālapakṣmanayanāyāḥ arālapakṣmanayanayoḥ arālapakṣmanayanānām
Locativearālapakṣmanayanāyām arālapakṣmanayanayoḥ arālapakṣmanayanāsu

Adverb -arālapakṣmanayanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria