सुबन्तावली ?अरालपक्ष्मनयना

Roma

स्त्रीएकद्विबहु
प्रथमाअरालपक्ष्मनयना अरालपक्ष्मनयने अरालपक्ष्मनयनाः
सम्बोधनम्अरालपक्ष्मनयने अरालपक्ष्मनयने अरालपक्ष्मनयनाः
द्वितीयाअरालपक्ष्मनयनाम् अरालपक्ष्मनयने अरालपक्ष्मनयनाः
तृतीयाअरालपक्ष्मनयनया अरालपक्ष्मनयनाभ्याम् अरालपक्ष्मनयनाभिः
चतुर्थीअरालपक्ष्मनयनायै अरालपक्ष्मनयनाभ्याम् अरालपक्ष्मनयनाभ्यः
पञ्चमीअरालपक्ष्मनयनायाः अरालपक्ष्मनयनाभ्याम् अरालपक्ष्मनयनाभ्यः
षष्ठीअरालपक्ष्मनयनायाः अरालपक्ष्मनयनयोः अरालपक्ष्मनयनानाम्
सप्तमीअरालपक्ष्मनयनायाम् अरालपक्ष्मनयनयोः अरालपक्ष्मनयनासु

अव्यय ॰अरालपक्ष्मनयनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria