Declension table of ?araṇyagata

Deva

MasculineSingularDualPlural
Nominativearaṇyagataḥ araṇyagatau araṇyagatāḥ
Vocativearaṇyagata araṇyagatau araṇyagatāḥ
Accusativearaṇyagatam araṇyagatau araṇyagatān
Instrumentalaraṇyagatena araṇyagatābhyām araṇyagataiḥ araṇyagatebhiḥ
Dativearaṇyagatāya araṇyagatābhyām araṇyagatebhyaḥ
Ablativearaṇyagatāt araṇyagatābhyām araṇyagatebhyaḥ
Genitivearaṇyagatasya araṇyagatayoḥ araṇyagatānām
Locativearaṇyagate araṇyagatayoḥ araṇyagateṣu

Compound araṇyagata -

Adverb -araṇyagatam -araṇyagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria