सुबन्तावली ?अरण्यगत

Roma

पुमान्एकद्विबहु
प्रथमाअरण्यगतः अरण्यगतौ अरण्यगताः
सम्बोधनम्अरण्यगत अरण्यगतौ अरण्यगताः
द्वितीयाअरण्यगतम् अरण्यगतौ अरण्यगतान्
तृतीयाअरण्यगतेन अरण्यगताभ्याम् अरण्यगतैः अरण्यगतेभिः
चतुर्थीअरण्यगताय अरण्यगताभ्याम् अरण्यगतेभ्यः
पञ्चमीअरण्यगतात् अरण्यगताभ्याम् अरण्यगतेभ्यः
षष्ठीअरण्यगतस्य अरण्यगतयोः अरण्यगतानाम्
सप्तमीअरण्यगते अरण्यगतयोः अरण्यगतेषु

समास अरण्यगत

अव्यय ॰अरण्यगतम् ॰अरण्यगतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria