Declension table of ?araṅgama

Deva

NeuterSingularDualPlural
Nominativearaṅgamam araṅgame araṅgamāṇi
Vocativearaṅgama araṅgame araṅgamāṇi
Accusativearaṅgamam araṅgame araṅgamāṇi
Instrumentalaraṅgameṇa araṅgamābhyām araṅgamaiḥ
Dativearaṅgamāya araṅgamābhyām araṅgamebhyaḥ
Ablativearaṅgamāt araṅgamābhyām araṅgamebhyaḥ
Genitivearaṅgamasya araṅgamayoḥ araṅgamāṇām
Locativearaṅgame araṅgamayoḥ araṅgameṣu

Compound araṅgama -

Adverb -araṅgamam -araṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria