सुबन्तावली ?अरङ्गम

Roma

नपुंसकम्एकद्विबहु
प्रथमाअरङ्गमम् अरङ्गमे अरङ्गमाणि
सम्बोधनम्अरङ्गम अरङ्गमे अरङ्गमाणि
द्वितीयाअरङ्गमम् अरङ्गमे अरङ्गमाणि
तृतीयाअरङ्गमेण अरङ्गमाभ्याम् अरङ्गमैः
चतुर्थीअरङ्गमाय अरङ्गमाभ्याम् अरङ्गमेभ्यः
पञ्चमीअरङ्गमात् अरङ्गमाभ्याम् अरङ्गमेभ्यः
षष्ठीअरङ्गमस्य अरङ्गमयोः अरङ्गमाणाम्
सप्तमीअरङ्गमे अरङ्गमयोः अरङ्गमेषु

समास अरङ्गम

अव्यय ॰अरङ्गमम् ॰अरङ्गमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria