Declension table of ?arṇavayāna

Deva

NeuterSingularDualPlural
Nominativearṇavayānam arṇavayāne arṇavayānāni
Vocativearṇavayāna arṇavayāne arṇavayānāni
Accusativearṇavayānam arṇavayāne arṇavayānāni
Instrumentalarṇavayānena arṇavayānābhyām arṇavayānaiḥ
Dativearṇavayānāya arṇavayānābhyām arṇavayānebhyaḥ
Ablativearṇavayānāt arṇavayānābhyām arṇavayānebhyaḥ
Genitivearṇavayānasya arṇavayānayoḥ arṇavayānānām
Locativearṇavayāne arṇavayānayoḥ arṇavayāneṣu

Compound arṇavayāna -

Adverb -arṇavayānam -arṇavayānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria