सुबन्तावली ?अर्णवयान

Roma

नपुंसकम्एकद्विबहु
प्रथमाअर्णवयानम् अर्णवयाने अर्णवयानानि
सम्बोधनम्अर्णवयान अर्णवयाने अर्णवयानानि
द्वितीयाअर्णवयानम् अर्णवयाने अर्णवयानानि
तृतीयाअर्णवयानेन अर्णवयानाभ्याम् अर्णवयानैः
चतुर्थीअर्णवयानाय अर्णवयानाभ्याम् अर्णवयानेभ्यः
पञ्चमीअर्णवयानात् अर्णवयानाभ्याम् अर्णवयानेभ्यः
षष्ठीअर्णवयानस्य अर्णवयानयोः अर्णवयानानाम्
सप्तमीअर्णवयाने अर्णवयानयोः अर्णवयानेषु

समास अर्णवयान

अव्यय ॰अर्णवयानम् ॰अर्णवयानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria