Declension table of ?arṇavamandira

Deva

MasculineSingularDualPlural
Nominativearṇavamandiraḥ arṇavamandirau arṇavamandirāḥ
Vocativearṇavamandira arṇavamandirau arṇavamandirāḥ
Accusativearṇavamandiram arṇavamandirau arṇavamandirān
Instrumentalarṇavamandireṇa arṇavamandirābhyām arṇavamandiraiḥ arṇavamandirebhiḥ
Dativearṇavamandirāya arṇavamandirābhyām arṇavamandirebhyaḥ
Ablativearṇavamandirāt arṇavamandirābhyām arṇavamandirebhyaḥ
Genitivearṇavamandirasya arṇavamandirayoḥ arṇavamandirāṇām
Locativearṇavamandire arṇavamandirayoḥ arṇavamandireṣu

Compound arṇavamandira -

Adverb -arṇavamandiram -arṇavamandirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria