सुबन्तावली ?अर्णवमन्दिर

Roma

पुमान्एकद्विबहु
प्रथमाअर्णवमन्दिरः अर्णवमन्दिरौ अर्णवमन्दिराः
सम्बोधनम्अर्णवमन्दिर अर्णवमन्दिरौ अर्णवमन्दिराः
द्वितीयाअर्णवमन्दिरम् अर्णवमन्दिरौ अर्णवमन्दिरान्
तृतीयाअर्णवमन्दिरेण अर्णवमन्दिराभ्याम् अर्णवमन्दिरैः अर्णवमन्दिरेभिः
चतुर्थीअर्णवमन्दिराय अर्णवमन्दिराभ्याम् अर्णवमन्दिरेभ्यः
पञ्चमीअर्णवमन्दिरात् अर्णवमन्दिराभ्याम् अर्णवमन्दिरेभ्यः
षष्ठीअर्णवमन्दिरस्य अर्णवमन्दिरयोः अर्णवमन्दिराणाम्
सप्तमीअर्णवमन्दिरे अर्णवमन्दिरयोः अर्णवमन्दिरेषु

समास अर्णवमन्दिर

अव्यय ॰अर्णवमन्दिरम् ॰अर्णवमन्दिरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria