Declension table of ?apyayadīkṣita

Deva

MasculineSingularDualPlural
Nominativeapyayadīkṣitaḥ apyayadīkṣitau apyayadīkṣitāḥ
Vocativeapyayadīkṣita apyayadīkṣitau apyayadīkṣitāḥ
Accusativeapyayadīkṣitam apyayadīkṣitau apyayadīkṣitān
Instrumentalapyayadīkṣitena apyayadīkṣitābhyām apyayadīkṣitaiḥ apyayadīkṣitebhiḥ
Dativeapyayadīkṣitāya apyayadīkṣitābhyām apyayadīkṣitebhyaḥ
Ablativeapyayadīkṣitāt apyayadīkṣitābhyām apyayadīkṣitebhyaḥ
Genitiveapyayadīkṣitasya apyayadīkṣitayoḥ apyayadīkṣitānām
Locativeapyayadīkṣite apyayadīkṣitayoḥ apyayadīkṣiteṣu

Compound apyayadīkṣita -

Adverb -apyayadīkṣitam -apyayadīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria