सुबन्तावली ?अप्ययदीक्षित

Roma

पुमान्एकद्विबहु
प्रथमाअप्ययदीक्षितः अप्ययदीक्षितौ अप्ययदीक्षिताः
सम्बोधनम्अप्ययदीक्षित अप्ययदीक्षितौ अप्ययदीक्षिताः
द्वितीयाअप्ययदीक्षितम् अप्ययदीक्षितौ अप्ययदीक्षितान्
तृतीयाअप्ययदीक्षितेन अप्ययदीक्षिताभ्याम् अप्ययदीक्षितैः अप्ययदीक्षितेभिः
चतुर्थीअप्ययदीक्षिताय अप्ययदीक्षिताभ्याम् अप्ययदीक्षितेभ्यः
पञ्चमीअप्ययदीक्षितात् अप्ययदीक्षिताभ्याम् अप्ययदीक्षितेभ्यः
षष्ठीअप्ययदीक्षितस्य अप्ययदीक्षितयोः अप्ययदीक्षितानाम्
सप्तमीअप्ययदीक्षिते अप्ययदीक्षितयोः अप्ययदीक्षितेषु

समास अप्ययदीक्षित

अव्यय ॰अप्ययदीक्षितम् ॰अप्ययदीक्षितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria