Declension table of ?apūrvadarśana

Deva

NeuterSingularDualPlural
Nominativeapūrvadarśanam apūrvadarśane apūrvadarśanāni
Vocativeapūrvadarśana apūrvadarśane apūrvadarśanāni
Accusativeapūrvadarśanam apūrvadarśane apūrvadarśanāni
Instrumentalapūrvadarśanena apūrvadarśanābhyām apūrvadarśanaiḥ
Dativeapūrvadarśanāya apūrvadarśanābhyām apūrvadarśanebhyaḥ
Ablativeapūrvadarśanāt apūrvadarśanābhyām apūrvadarśanebhyaḥ
Genitiveapūrvadarśanasya apūrvadarśanayoḥ apūrvadarśanānām
Locativeapūrvadarśane apūrvadarśanayoḥ apūrvadarśaneṣu

Compound apūrvadarśana -

Adverb -apūrvadarśanam -apūrvadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria